The Sanskrit Reader Companion

Show Summary of Solutions

Input: ācāraḥ paramaḥ dharma_ācāraḥ paramam tapaḥ ācāraḥ paramam jñānamācārāt kim na sādhyate

Sentence: आचारः परमः धर्म आचारः परमम् तपः आचारः परमम् ज्ञानमाचारात् किम् न साध्यते
आचारः परमः धर्मः आचारः परमम् तपः आचारः परमम् ज्ञानम् आचारात् किम् साध्यते



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria